A 398-28 Sūryaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 398/28
Title: Sūryaśataka
Dimensions: 24.5 x 11.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3160
Remarks:


Reel No. A 398-28 Inventory No. 73011

Title Sūryaśataka

Author Mayūra Bhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 11.1 cm

Folios 6

Lines per Folio 15

Foliation figures in the lower right-hand margin beneath the Title Rāma

Place of Deposit NAK

Accession No. 5/3160

Manuscript Features

exp.1; Stamp: Nepal National Library, sūryaśataka śrīkṛṣṇajośī dīºº raṃºº suºº bālakṛṣṇasya viºº laºº

Excerpts

Beginning

ḥ || śrīgaṇeśāya namaḥ || ||

jaṃbhārātībhavakuṃbhod bhavamiva dadhataḥ sāṃdrasiṃdūrareṇuṃ

raktāḥ siktā ivau ghair udayagiritaṭī dhānudhārādravasya ||

āyāṃtyā tulyakālaṃ kamalavanaruce vāruṇāvo vibhūtyai

bhūyāsur bhāsayaṃto bhuvanam abhinavābhānavo bhānavīyāḥ || 1 ||

bhaktiḥ prahvāya dātuṃ mukulapuṭakuṭī koṭarakroḍalīnāṃ

lakṣmīm ākraṣṭukāmāṃ iva kamalavanod ghāṭanaṃ kurvate ye ||

kālāṃkārāṃdhakārānanapatitajagatsādhvasadhvaṃsakalpāḥ

kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayas te karā bhāskarasya || 2 || (fol. 1v1–4)

End

devaḥ kiṃ vāṃdhavasyās priyasuhṛd athavācāryya āhosvidaryyo

rakṣā cakṣurn-nudīpo gurur uta janako jīvitaṃ bījam ojaḥ ||

evaṃ nirṇīyate yaḥ kaivana jagatāṃ sarvadā sarvadosau

sarvākāropakārī diśatudaśaśatābhīṣur abhyarthitaṃ vaḥ || 100 ||

ślokā lokasya bhūtyai śatam iti racitāḥ śrīmayūreṇabhaktyā

yuktaś caitānyavedyaḥ sakṣadapi puruṣaḥ sarvapāpair vimuktaḥ ||

ārogyaṃ sa–tkavitvaṃ matim atulabalaṃ kāntim āyuḥ prakarṣaṃ

vidhyām aiśvaryam arthaṃ sukham api labhate sotra sūryyaprasādāt || 101 || (fol. 6r9–12)

Colophon

|| iti śrīmayūrabhaṭṭaviracitaṃ sūryyapadyaśatakam ||

|| graṃthasaṃkhyā 70 || (fol. 6r12–13)

Microfilm Details

Reel No. A 398/28

Date of Filming 18-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-11-2003

Bibliography