A 398-28 Sūryaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 398/28
Title: Sūryaśataka
Dimensions: 24.5 x 11.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3160
Remarks:
Reel No. A 398-28 Inventory No. 73011
Title Sūryaśataka
Author Mayūra Bhaṭṭa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.5 x 11.1 cm
Folios 6
Lines per Folio 15
Foliation figures in the lower right-hand margin beneath the Title Rāma
Place of Deposit NAK
Accession No. 5/3160
Manuscript Features
exp.1; Stamp: Nepal National Library, sūryaśataka śrīkṛṣṇajośī dīºº raṃºº suºº bālakṛṣṇasya viºº laºº
Excerpts
Beginning
ḥ || śrīgaṇeśāya namaḥ || ||
jaṃbhārātībhavakuṃbhod bhavamiva dadhataḥ sāṃdrasiṃdūrareṇuṃ
raktāḥ siktā ivau ghair udayagiritaṭī dhānudhārādravasya ||
āyāṃtyā tulyakālaṃ kamalavanaruce vāruṇāvo vibhūtyai
bhūyāsur bhāsayaṃto bhuvanam abhinavābhānavo bhānavīyāḥ || 1 ||
bhaktiḥ prahvāya dātuṃ mukulapuṭakuṭī koṭarakroḍalīnāṃ
lakṣmīm ākraṣṭukāmāṃ iva kamalavanod ghāṭanaṃ kurvate ye ||
kālāṃkārāṃdhakārānanapatitajagatsādhvasadhvaṃsakalpāḥ
kalyāṇaṃ vaḥ kriyāsuḥ kisalayarucayas te karā bhāskarasya || 2 || (fol. 1v1–4)
End
devaḥ kiṃ vāṃdhavasyās priyasuhṛd athavācāryya āhosvidaryyo
rakṣā cakṣurn-nudīpo gurur uta janako jīvitaṃ bījam ojaḥ ||
evaṃ nirṇīyate yaḥ kaivana jagatāṃ sarvadā sarvadosau
sarvākāropakārī diśatudaśaśatābhīṣur abhyarthitaṃ vaḥ || 100 ||
ślokā lokasya bhūtyai śatam iti racitāḥ śrīmayūreṇabhaktyā
yuktaś caitānyavedyaḥ sakṣadapi puruṣaḥ sarvapāpair vimuktaḥ ||
ārogyaṃ sa–tkavitvaṃ matim atulabalaṃ kāntim āyuḥ prakarṣaṃ
vidhyām aiśvaryam arthaṃ sukham api labhate sotra sūryyaprasādāt || 101 || (fol. 6r9–12)
Colophon
|| iti śrīmayūrabhaṭṭaviracitaṃ sūryyapadyaśatakam ||
|| graṃthasaṃkhyā 70 || (fol. 6r12–13)
Microfilm Details
Reel No. A 398/28
Date of Filming 18-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-11-2003
Bibliography